Getting My bhairav kavach To Work

Wiki Article





आग्नेयां च रुरुः पातु दक्षिणे चण्डभैरवः

दुर्भिक्षे राजपीडायां ग्रामे वा वैरिमध्यके । यत्र यत्र भयं प्राप्तः सर्वत्र प्रपठेन्नरः ।।





डाकिनी पुत्रकः पातु पुत्रान् मे सर्वतः प्रभुः।

ॐ सहस्रारे महाचक्रे कर्पूरधवले गुरुः।

एतत् कवचमीशान तव स्नेहात् प्रकाशितम्

॥ ॐ ह्रीं बटुकाय आपदुद्धारणाय कुरु कुरु बटुकाय ह्रीम् ॥

सर्वव्याधिविनिर्मुक्तः वैरिमध्ये विशेषतः ॥ २२॥

here Your browser isn’t supported any more. Update it to get the finest YouTube knowledge and our newest features. Find out more

अनेन कवचेनैव रक्षां कृत्वा विचक्षणः।।

शङ्खवर्णद्वयो ब्रह्मा बटुकश्चन्द्रशेखरः ॥ ५॥

Report this wiki page